Literal Meaning of Gita Verses 2-11 to 2-72 श्रीमते भगवते वासुदेवाय नम: श्रीभगवानुवाच । अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ २-११॥ śrībhagavānuvāca । aśōcẏānanvaśōcastvaṁ prajñāvādāṁśca bhāṣasē । gatāsūnagatāsūṁśca nānuśōcanti paṇḍitā: ॥ 2-11॥ पदच्छेद: अशोच्यान् अन्वशोच: त्वम् प्रज्ञावादान् च भाषसे गतासून् अगतासून् च न अनुशोचन्ति पण्डिताः अन्वय: श्री भगवान् उवाच त्वम् प्रज्ञावादान् च भाषसे […]