Categories
Bhakti Kavyas General

Shriranga Sthalapurana Shlokas

गङ्गाया: सदृशत्वं च सा कावेरी नदी किल । इष्ट्वा तु हरिमुद्दिश्य  दीर्घकालं तपोऽकरोत् ॥ 1 तस्याश्च तपसा तुष्ट: भगवान् तां वरं ददौ । रङ्गनाथस्य मालेव तस्य सा तु स्नुयातिति ॥ 2   रङ्गनाथविमानश्च दत्त: ब्रह्मेण पूजित: । इक्ष्वाकुभि: महाराजै: राजहर्म्ये च संस्थित: ॥ 3  कुलदेवश्च वंशानां रङ्गनाथश्च सीतया । रामेणापि स साकेते नृपालये खल्वर्चित: ॥ 4 […]

Categories
Bhakti Kavyas General

Oppliappan Sthalapurana Shlokas

वर्षाणि च सहस्राणि मार्कण्डेयो महामुनि: । स कावेरीनदीकूले तपस्कृत्वा विष्णुंप्रति  ॥ 1 लक्ष्मीमेव सुतां साक्षात् तपस्वी वरमाप वै । सा सम्मता तु नाथेन भूमिदेवीति विश्रुता ॥ 2 श्रीदेवी तुलसीवाटे मुनेरवततार च । लक्ष्मीं पुत्रीमनुप्राप्य  महर्षि: सुभगोऽभवत् ॥ 3 कन्याकाले तु तस्याश्च न साद्यं युक्तवरं क्षमम् । एवं जानन् तु चिन्तां स बभूव मुनिपुङ्गव: ॥ 4 […]