गङ्गाया: सदृशत्वं च सा कावेरी नदी किल । इष्ट्वा तु हरिमुद्दिश्य दीर्घकालं तपोऽकरोत् ॥ 1 तस्याश्च तपसा तुष्ट: भगवान् तां वरं ददौ । रङ्गनाथस्य मालेव तस्य सा तु स्नुयातिति ॥ 2 रङ्गनाथविमानश्च दत्त: ब्रह्मेण पूजित: । इक्ष्वाकुभि: महाराजै: राजहर्म्ये च संस्थित: ॥ 3 कुलदेवश्च वंशानां रङ्गनाथश्च सीतया । रामेणापि स साकेते नृपालये खल्वर्चित: ॥ 4 […]
Categories