ulakum mazhisaiyum ullunarnthu, thammil pulavar pukazhk kōlaal thookka,- ulakuthannai vaiththeduththa pakkaththum, maaneer mazhisaiyé vaiththeduththa pakkam valithu. —- Tanian by Thirukachi Nambi भक्तिसार: कविश्चेद्धि एकपक्षे च सूरय: । शेषा: मायु: विपक्षे च कवि: भारतर: भवेत् ॥ ப⁴க்திஸார: கவிஶ்சேத்³தி⁴ ஏகபக்ஷே ச ஸூரய: । ஶேஷா: மாயு: விபக்ஷே ச கவி: பா⁴ரதர: ப⁴வேத் ॥ bhaktisāra: kaviścēddhi ēkapakṣē ca sūraẏa: । […]
Category: Azhwargal
तै: त्रिस्थितावकाशे तु लघूटजे समागमै: । हरिरदृश्यते विष्णु: त्रिमुनीन्तान्नमाम्यहम् ॥ tai: tristhitāvakāśē tu laghūṭajē samāgamai: । hariradr̥śẏatē viṣṇu: trimunīntānnamāmẏaham ॥ தை: த்ரிஸ்தி²தாவகாஶே து லகூ⁴டஜே ஸமாக³மை: । ஹரிரத்³ருʼஶ்யதே விஷ்ணு: த்ரிமுநீந்தாந்நமாம்யஹம் ॥ Bhagavan Shri Hari, Vishnu was seen by them, assembled together, in a small hut, that has space for only three persons to stand. I worship […]