ulakum mazhisaiyum ullunarnthu, thammil pulavar
pukazhk kōlaal thookka,- ulakuthannai
vaiththeduththa pakkaththum, maaneer mazhisaiyé
vaiththeduththa pakkam valithu.
—- Tanian by Thirukachi Nambi
भक्तिसार: कविश्चेद्धि एकपक्षे च सूरय: ।
शेषा: मायु: विपक्षे च कवि: भारतर: भवेत् ॥
ப⁴க்திஸார: கவிஶ்சேத்³தி⁴ ஏகபக்ஷே ச ஸூரய: ।
ஶேஷா: மாயு: விபக்ஷே ச கவி: பா⁴ரதர: ப⁴வேத் ॥
bhaktisāra: kaviścēddhi ēkapakṣē ca sūraẏa: ।
śēṣā: māẏu: vipakṣē ca kavi: bhāratara: bhavēt ॥
If indeed Bhaktisara (Thirumazhisai Azhwar), Poet on one side and remaining all vedic scholars on the opposite side, are measured, Poet would be heavier.
1
poo nilaaya ainthumaay punarkan_nindra naangumaay
thee nilaaya moondrumaay siranthaa kaal irandumaay,
mee nilaayathondrumaaki veru veru thanmaiyaay,
nee nilaaya vanna ninnai yaar ninaikka vallaré?
பூநிலாய ஐந்துமாய்ப் புனற்கண்நின்ற நான்குமாய், தீநிலாய மூன்றுமாய்ச் சிறந்தகால் இரண்டுமாய் மீநிலாய தொன்றுமாகி வேறுவேறு தன்மையாய்
நீநிலாய வண்ணநின்னை யார்நினைக்க வல்லரே.
पञ्चलक्षणपृथ्व्यां च चतुर्गुणजलेषु च ।
त्रिगुणाग्नौ च वायौ च द्विगुणे च गुणैकखे ॥
पृथक्पृथक्च जीवेषु उपस्थितोऽपि स्वच्छन्द: ।
त्वमनिर्वचनीय: हि क: ध्रुवं ज्ञातुमर्हति ॥
பஞ்சலக்ஷணப்ருʼத்²வ்யா ம் ச சதுர்கு³ணஜலேஷு ச ।
த்ரிகு³ணாக்³நௌ ச வாயௌ ச த்³விகு³ணே ச கு³ணைககே² ॥
ப்ருʼத²க்ப்ருʼத²க்ச ஜீவேஷு உபஸ்தி²தோऽபி ஸ்வச்ச²ந்த³: ।
த்வமநிர்வசநீய: ஹி க: த்⁴ருவ ம் ஜ்ஞாதுமர்ஹதி ॥
pañcalakṣaṇapr̥thvẏāṁ ca caturguṇajalēṣu ca ।
triguṇāgnau ca vāẏau ca dviguṇē ca guṇaikakhē ॥
pr̥thakpr̥thakca jīvēṣu upasthitōऽpi svacchanda: ।
tvamanirvacanīẏa: hi ka: dhruvaṁ jñātumarhati ॥
त्वं पञ्चलक्षणपृथ्व्यां च चतुर्गुणजलेषु च त्रिगुणाग्नौ च वायौ द्विगुणे च गुणैकखे च पृथक् पृथक् जीवेषु च उपस्थित: अपि स्वच्छन्द: , अनिर्वचनीय: हि । क: ध्रुवं ज्ञातुम् अर्हति ।
You are indeed present in all non living entities, five attributes earth (Smell, Taste, Sight, Touch and Sound), four attributes water (all except Smell), three attributes fire (Sight, Touch and Sound), Two attributes air (Touch and Sound) and single attribute Sky (only sound), and also separately in all living entities, yet you are independent and incomprehensible. Who indeed is capable of knowing you?
2
sollinAl thodarchchi nI solappadum poruLum nI
sollinAl solappadAdhu thOnRuginRa sOdhi nI
sollinAl padaikka nI padaikka vandhu thOnRinAr
sollinAl surunga nin guNangaL solla vallarE
पुरुषार्थस्य लक्ष्य: त्वम् आत्मा वेदै: स्मृतोऽपि च ।
ज्योतिश्च परमेशस्त्वम् न ज्ञात: श्रुतिभि: अपि॥
ब्रह्मादय: त्वया सृष्टा: देवा: श्रुत्याभिसर्गाय ।
सङ्क्षिप्तेन अर्हा: वा ते श्रुत्या वर्णयितुं गुणान् ॥
puruṣārthasẏa lakṣẏa: tvam ātmā vēdai: smr̥tōऽpi ca ।
jẏōtiśca paramēśastvam na jñāta: śrutibhi: api॥
brahmādaẏa: tvaẏā sr̥ṣṭā: dēvā: śrutẏābhisargāẏa ।
saṅkṣiptēna arhā: vā tē śrutẏā varṇaẏituṁ guṇān ॥
புருஷார்த²ஸ்ய லக்ஷ்ய: த்வம் ஆத்மா வேதை³: ஸ்ம்ருʼதோऽபி ச ।
ஜ்யோதிஶ்ச பரமேஶஸ்த்வம் ந ஜ்ஞாத: ஶ்ருதிபி⁴: அபி॥
ப்³ரஹ்மாத³ய: த்வயா ஸ்ருʼஷ்டா: தே³வா: ஶ்ருத்யாபி⁴ஸர்கா³ய ।
ஸங்க்ஷிப்தேந அர்ஹா: வா தே ஶ்ருத்யா வர்ணயிதும் கு³ணாந் ॥
त्वं पुरुषार्थस्य लक्ष्य: । आत्मा वेदै: स्मृत: अपि च । त्वं परमेश: ज्योति: च श्रुतिभि: अपि न ज्ञात: । श्रुत्या अभिसर्गाय देवा: ब्रह्मादय: त्वया सृष्टा: श्रुत्या ते गुणान् सङ्क्षिप्तेन वर्णयितुं अर्हा: वा ।
You are the goal of Purusharthas (Dharma, Artha, Kama, Moksha), You are the indwelling Soul known by Vedas, You are ultimate God, supreme illumination, that are not known to Vedas also, for the purpose of creation with the help of vedas, Brahama & other Gods created by you, are they capable with the help of vedas to describe your qualities even briefly?
3
நடந்த கால்கள் நொந்தவோ? நடுங்க ஞான மேனமாய்
இடந்தமெய் குலுங்கவோ? இலங்குமால் வரைச்சுரம்
கடந்தகால் பரந்தகாவி ரிக்கரைக் குடந்தையுள்
கிடந்தவாறு எழுந்திருந்து பேசுவாழி கேசனே!
naDanda kAlgaL nondavO? naDu#nga ~nAna mEnamAy
iDandamey kulu#ngavO? ila#ngumAl varaiccuram
kaDandagAl parandakAvi rikkaraik kuDandaiyuL
kiDandavARu ezhundirundu pEsuvAzhi kEsanE!
श्रान्तवटितपादौ वा त्रस्तभूमिदृतात्किल ।
कृच्छं वा तव देहं हि विस्रुत्यवनपर्वतौ ॥
विघ्नविधातकावेरी स्रवति कुम्भपट्टने ।
शयित एव उत्ताय त्वमाशास्स्व हि केशव ॥
ஶ்ராந்தவடிதபாதௌ³ வா த்ரஸ்தபூ⁴மித்³ருʼதாத்கில ।
க்ருʼச்சஂ² வா தவ தே³ஹம் ஹி விஸ்ருத்யவநபர்வதௌ ॥
விக்⁴நவிதா⁴தகாவேரீ ஸ்ரவதி கும்ப⁴பட்டநே ।
ஶயித ஏவ உத்தாய த்வமாஶாஸ்ஸ்வ ஹி கேஶவ ॥
śrāntavaṭitapādau vā trastabhūmidr̥tātkila ।
kr̥cchaṁ vā tava dēhaṁ hi visrutẏavanaparvatau ॥
vighnavidhātakāvērī sravati kumbhapaṭṭanē ।
śaẏita ēva uttāẏa tvamāśāssva hi kēśava ॥
अटितपादौ श्रान्तौ वा त्रस्तभूमिधृतात् किल तव देहं कृच्छं हि वा ? विस्रुत्यवनपर्वतौ विघ्नविधातकावेरी कुम्भपट्टने स्रवति । केशव ! त्वं शयित एव उत्ताय आशास्स्व हि ।
Are your legs tired due to extensive walking (in Rama Avatara) or your body is pained due to carrying trembling earth (in Varaha Avatara) indeed ? Flowing through mountains and forests overcoming all obstacles Kaveri is flowing in Kumbakonam Town, O Keshava ! you in relaxing posture only, having risen a little, bless me !!!